कृदन्तरूपाणि - अधि + चुट् - चुटँ छेदने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिचुटनम्
अनीयर्
अधिचुटनीयः - अधिचुटनीया
ण्वुल्
अधिचोटकः - अधिचोटिका
तुमुँन्
अधिचुटितुम्
तव्य
अधिचुटितव्यः - अधिचुटितव्या
तृच्
अधिचुटिता - अधिचुटित्री
ल्यप्
अधिचुट्य
क्तवतुँ
अधिचुटितवान् - अधिचुटितवती
क्त
अधिचुटितः - अधिचुटिता
शतृँ
अधिचुटन् - अधिचुटन्ती / अधिचुटती
ण्यत्
अधिचोट्यः - अधिचोट्या
घञ्
अधिचोटः
अधिचुटः - अधिचुटा
क्तिन्
अधिचुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः