कृदन्तरूपाणि - प्रति + चुट् - चुटँ छेदने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचुटनम्
अनीयर्
प्रतिचुटनीयः - प्रतिचुटनीया
ण्वुल्
प्रतिचोटकः - प्रतिचोटिका
तुमुँन्
प्रतिचुटितुम्
तव्य
प्रतिचुटितव्यः - प्रतिचुटितव्या
तृच्
प्रतिचुटिता - प्रतिचुटित्री
ल्यप्
प्रतिचुट्य
क्तवतुँ
प्रतिचुटितवान् - प्रतिचुटितवती
क्त
प्रतिचुटितः - प्रतिचुटिता
शतृँ
प्रतिचुटन् - प्रतिचुटन्ती / प्रतिचुटती
ण्यत्
प्रतिचोट्यः - प्रतिचोट्या
घञ्
प्रतिचोटः
प्रतिचुटः - प्रतिचुटा
क्तिन्
प्रतिचुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः