कृदन्तरूपाणि - वि + चुट् - चुटँ छेदने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विचुटनम्
अनीयर्
विचुटनीयः - विचुटनीया
ण्वुल्
विचोटकः - विचोटिका
तुमुँन्
विचुटितुम्
तव्य
विचुटितव्यः - विचुटितव्या
तृच्
विचुटिता - विचुटित्री
ल्यप्
विचुट्य
क्तवतुँ
विचुटितवान् - विचुटितवती
क्त
विचुटितः - विचुटिता
शतृँ
विचुटन् - विचुटन्ती / विचुटती
ण्यत्
विचोट्यः - विचोट्या
घञ्
विचोटः
विचुटः - विचुटा
क्तिन्
विचुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः