कृदन्तरूपाणि - अव + चुट् - चुटँ छेदने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचुटनम्
अनीयर्
अवचुटनीयः - अवचुटनीया
ण्वुल्
अवचोटकः - अवचोटिका
तुमुँन्
अवचुटितुम्
तव्य
अवचुटितव्यः - अवचुटितव्या
तृच्
अवचुटिता - अवचुटित्री
ल्यप्
अवचुट्य
क्तवतुँ
अवचुटितवान् - अवचुटितवती
क्त
अवचुटितः - अवचुटिता
शतृँ
अवचुटन् - अवचुटन्ती / अवचुटती
ण्यत्
अवचोट्यः - अवचोट्या
घञ्
अवचोटः
अवचुटः - अवचुटा
क्तिन्
अवचुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः