कृदन्तरूपाणि - परा + चुट् - चुटँ छेदने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराचुटनम्
अनीयर्
पराचुटनीयः - पराचुटनीया
ण्वुल्
पराचोटकः - पराचोटिका
तुमुँन्
पराचुटितुम्
तव्य
पराचुटितव्यः - पराचुटितव्या
तृच्
पराचुटिता - पराचुटित्री
ल्यप्
पराचुट्य
क्तवतुँ
पराचुटितवान् - पराचुटितवती
क्त
पराचुटितः - पराचुटिता
शतृँ
पराचुटन् - पराचुटन्ती / पराचुटती
ण्यत्
पराचोट्यः - पराचोट्या
घञ्
पराचोटः
पराचुटः - पराचुटा
क्तिन्
पराचुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः