कृदन्तरूपाणि - सम् + चित् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चेतनम् / संचेतनम्
अनीयर्
सञ्चेतनीयः / संचेतनीयः - सञ्चेतनीया / संचेतनीया
ण्वुल्
सञ्चेतकः / संचेतकः - सञ्चेतिका / संचेतिका
तुमुँन्
सञ्चेतितुम् / संचेतितुम्
तव्य
सञ्चेतितव्यः / संचेतितव्यः - सञ्चेतितव्या / संचेतितव्या
तृच्
सञ्चेतिता / संचेतिता - सञ्चेतित्री / संचेतित्री
ल्यप्
सञ्चित्य / संचित्य
क्तवतुँ
सञ्चित्तवान् / संचित्तवान् - सञ्चित्तवती / संचित्तवती
क्त
सञ्चित्तः / संचित्तः - सञ्चित्ता / संचित्ता
शतृँ
सञ्चेतन् / संचेतन् - सञ्चेतन्ती / संचेतन्ती
ण्यत्
सञ्चेत्यः / संचेत्यः - सञ्चेत्या / संचेत्या
घञ्
सञ्चेतः / संचेतः
सञ्चितः / संचितः - सञ्चिता / संचिता
क्तिन्
सञ्चित्तिः / संचित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः