कृदन्तरूपाणि - अधि + चित् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिचेतनम्
अनीयर्
अधिचेतनीयः - अधिचेतनीया
ण्वुल्
अधिचेतकः - अधिचेतिका
तुमुँन्
अधिचेतितुम्
तव्य
अधिचेतितव्यः - अधिचेतितव्या
तृच्
अधिचेतिता - अधिचेतित्री
ल्यप्
अधिचित्य
क्तवतुँ
अधिचित्तवान् - अधिचित्तवती
क्त
अधिचित्तः - अधिचित्ता
शतृँ
अधिचेतन् - अधिचेतन्ती
ण्यत्
अधिचेत्यः - अधिचेत्या
घञ्
अधिचेतः
अधिचितः - अधिचिता
क्तिन्
अधिचित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः