कृदन्तरूपाणि - निर् + चित् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चेतनम्
अनीयर्
निश्चेतनीयः - निश्चेतनीया
ण्वुल्
निश्चेतकः - निश्चेतिका
तुमुँन्
निश्चेतितुम्
तव्य
निश्चेतितव्यः - निश्चेतितव्या
तृच्
निश्चेतिता - निश्चेतित्री
ल्यप्
निश्चित्य
क्तवतुँ
निश्चित्तवान् - निश्चित्तवती
क्त
निश्चित्तः - निश्चित्ता
शतृँ
निश्चेतन् - निश्चेतन्ती
ण्यत्
निश्चेत्यः - निश्चेत्या
घञ्
निश्चेतः
निश्चितः - निश्चिता
क्तिन्
निश्चित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः