कृदन्तरूपाणि - आङ् + चित् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आचेतनम्
अनीयर्
आचेतनीयः - आचेतनीया
ण्वुल्
आचेतकः - आचेतिका
तुमुँन्
आचेतितुम्
तव्य
आचेतितव्यः - आचेतितव्या
तृच्
आचेतिता - आचेतित्री
ल्यप्
आचित्य
क्तवतुँ
आचित्तवान् - आचित्तवती
क्त
आचित्तः - आचित्ता
शतृँ
आचेतन् - आचेतन्ती
ण्यत्
आचेत्यः - आचेत्या
घञ्
आचेतः
आचितः - आचिता
क्तिन्
आचित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः