कृदन्तरूपाणि - अव + चित् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचेतनम्
अनीयर्
अवचेतनीयः - अवचेतनीया
ण्वुल्
अवचेतकः - अवचेतिका
तुमुँन्
अवचेतितुम्
तव्य
अवचेतितव्यः - अवचेतितव्या
तृच्
अवचेतिता - अवचेतित्री
ल्यप्
अवचित्य
क्तवतुँ
अवचित्तवान् - अवचित्तवती
क्त
अवचित्तः - अवचित्ता
शतृँ
अवचेतन् - अवचेतन्ती
ण्यत्
अवचेत्यः - अवचेत्या
घञ्
अवचेतः
अवचितः - अवचिता
क्तिन्
अवचित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः