कृदन्तरूपाणि - प्र + चित् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचेतनम्
अनीयर्
प्रचेतनीयः - प्रचेतनीया
ण्वुल्
प्रचेतकः - प्रचेतिका
तुमुँन्
प्रचेतितुम्
तव्य
प्रचेतितव्यः - प्रचेतितव्या
तृच्
प्रचेतिता - प्रचेतित्री
ल्यप्
प्रचित्य
क्तवतुँ
प्रचित्तवान् - प्रचित्तवती
क्त
प्रचित्तः - प्रचित्ता
शतृँ
प्रचेतन् - प्रचेतन्ती
ण्यत्
प्रचेत्यः - प्रचेत्या
घञ्
प्रचेतः
प्रचितः - प्रचिता
क्तिन्
प्रचित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः