कृदन्तरूपाणि - अपि + चित् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचेतनम्
अनीयर्
अपिचेतनीयः - अपिचेतनीया
ण्वुल्
अपिचेतकः - अपिचेतिका
तुमुँन्
अपिचेतितुम्
तव्य
अपिचेतितव्यः - अपिचेतितव्या
तृच्
अपिचेतिता - अपिचेतित्री
ल्यप्
अपिचित्य
क्तवतुँ
अपिचित्तवान् - अपिचित्तवती
क्त
अपिचित्तः - अपिचित्ता
शतृँ
अपिचेतन् - अपिचेतन्ती
ण्यत्
अपिचेत्यः - अपिचेत्या
घञ्
अपिचेतः
अपिचितः - अपिचिता
क्तिन्
अपिचित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः