कृदन्तरूपाणि - परा + चित् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराचेतनम्
अनीयर्
पराचेतनीयः - पराचेतनीया
ण्वुल्
पराचेतकः - पराचेतिका
तुमुँन्
पराचेतितुम्
तव्य
पराचेतितव्यः - पराचेतितव्या
तृच्
पराचेतिता - पराचेतित्री
ल्यप्
पराचित्य
क्तवतुँ
पराचित्तवान् - पराचित्तवती
क्त
पराचित्तः - पराचित्ता
शतृँ
पराचेतन् - पराचेतन्ती
ण्यत्
पराचेत्यः - पराचेत्या
घञ्
पराचेतः
पराचितः - पराचिता
क्तिन्
पराचित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः