कृदन्तरूपाणि - चित् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चेतनम्
अनीयर्
चेतनीयः - चेतनीया
ण्वुल्
चेतकः - चेतिका
तुमुँन्
चेतितुम्
तव्य
चेतितव्यः - चेतितव्या
तृच्
चेतिता - चेतित्री
क्त्वा
चितित्वा / चेतित्वा
क्तवतुँ
चित्तवान् - चित्तवती
क्त
चित्तः - चित्ता
शतृँ
चेतन् - चेतन्ती
ण्यत्
चेत्यः - चेत्या
घञ्
चेतः
चितः - चिता
क्तिन्
चित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः