कृदन्तरूपाणि - वि + स्वाद् + णिच् - स्वादँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विस्वादनम्
अनीयर्
विस्वादनीयः - विस्वादनीया
ण्वुल्
विस्वादकः - विस्वादिका
तुमुँन्
विस्वादयितुम्
तव्य
विस्वादयितव्यः - विस्वादयितव्या
तृच्
विस्वादयिता - विस्वादयित्री
ल्यप्
विस्वाद्य
क्तवतुँ
विस्वादितवान् - विस्वादितवती
क्त
विस्वादितः - विस्वादिता
शतृँ
विस्वादयन् - विस्वादयन्ती
शानच्
विस्वादयमानः - विस्वादयमाना
यत्
विस्वाद्यः - विस्वाद्या
अच्
विस्वादः - विस्वादा
युच्
विस्वादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः