कृदन्तरूपाणि - उप + स्वाद् + णिच् - स्वादँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपस्वादनम्
अनीयर्
उपस्वादनीयः - उपस्वादनीया
ण्वुल्
उपस्वादकः - उपस्वादिका
तुमुँन्
उपस्वादयितुम्
तव्य
उपस्वादयितव्यः - उपस्वादयितव्या
तृच्
उपस्वादयिता - उपस्वादयित्री
ल्यप्
उपस्वाद्य
क्तवतुँ
उपस्वादितवान् - उपस्वादितवती
क्त
उपस्वादितः - उपस्वादिता
शतृँ
उपस्वादयन् - उपस्वादयन्ती
शानच्
उपस्वादयमानः - उपस्वादयमाना
यत्
उपस्वाद्यः - उपस्वाद्या
अच्
उपस्वादः - उपस्वादा
युच्
उपस्वादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः