कृदन्तरूपाणि - निर् + स्वाद् + णिच् - स्वादँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःस्वादनम् / निस्स्वादनम्
अनीयर्
निःस्वादनीयः / निस्स्वादनीयः - निःस्वादनीया / निस्स्वादनीया
ण्वुल्
निःस्वादकः / निस्स्वादकः - निःस्वादिका / निस्स्वादिका
तुमुँन्
निःस्वादयितुम् / निस्स्वादयितुम्
तव्य
निःस्वादयितव्यः / निस्स्वादयितव्यः - निःस्वादयितव्या / निस्स्वादयितव्या
तृच्
निःस्वादयिता / निस्स्वादयिता - निःस्वादयित्री / निस्स्वादयित्री
ल्यप्
निःस्वाद्य / निस्स्वाद्य
क्तवतुँ
निःस्वादितवान् / निस्स्वादितवान् - निःस्वादितवती / निस्स्वादितवती
क्त
निःस्वादितः / निस्स्वादितः - निःस्वादिता / निस्स्वादिता
शतृँ
निःस्वादयन् / निस्स्वादयन् - निःस्वादयन्ती / निस्स्वादयन्ती
शानच्
निःस्वादयमानः / निस्स्वादयमानः - निःस्वादयमाना / निस्स्वादयमाना
यत्
निःस्वाद्यः / निस्स्वाद्यः - निःस्वाद्या / निस्स्वाद्या
अच्
निःस्वादः / निस्स्वादः - निःस्वादा - निस्स्वादा
युच्
निःस्वादना / निस्स्वादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः