कृदन्तरूपाणि - अनु + स्वाद् + णिच् - स्वादँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुस्वादनम्
अनीयर्
अनुस्वादनीयः - अनुस्वादनीया
ण्वुल्
अनुस्वादकः - अनुस्वादिका
तुमुँन्
अनुस्वादयितुम्
तव्य
अनुस्वादयितव्यः - अनुस्वादयितव्या
तृच्
अनुस्वादयिता - अनुस्वादयित्री
ल्यप्
अनुस्वाद्य
क्तवतुँ
अनुस्वादितवान् - अनुस्वादितवती
क्त
अनुस्वादितः - अनुस्वादिता
शतृँ
अनुस्वादयन् - अनुस्वादयन्ती
शानच्
अनुस्वादयमानः - अनुस्वादयमाना
यत्
अनुस्वाद्यः - अनुस्वाद्या
अच्
अनुस्वादः - अनुस्वादा
युच्
अनुस्वादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः