कृदन्तरूपाणि - प्र + स्वाद् + णिच् - स्वादँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रस्वादनम्
अनीयर्
प्रस्वादनीयः - प्रस्वादनीया
ण्वुल्
प्रस्वादकः - प्रस्वादिका
तुमुँन्
प्रस्वादयितुम्
तव्य
प्रस्वादयितव्यः - प्रस्वादयितव्या
तृच्
प्रस्वादयिता - प्रस्वादयित्री
ल्यप्
प्रस्वाद्य
क्तवतुँ
प्रस्वादितवान् - प्रस्वादितवती
क्त
प्रस्वादितः - प्रस्वादिता
शतृँ
प्रस्वादयन् - प्रस्वादयन्ती
शानच्
प्रस्वादयमानः - प्रस्वादयमाना
यत्
प्रस्वाद्यः - प्रस्वाद्या
अच्
प्रस्वादः - प्रस्वादा
युच्
प्रस्वादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः