कृदन्तरूपाणि - अव + स्वाद् + णिच् - स्वादँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवस्वादनम्
अनीयर्
अवस्वादनीयः - अवस्वादनीया
ण्वुल्
अवस्वादकः - अवस्वादिका
तुमुँन्
अवस्वादयितुम्
तव्य
अवस्वादयितव्यः - अवस्वादयितव्या
तृच्
अवस्वादयिता - अवस्वादयित्री
ल्यप्
अवस्वाद्य
क्तवतुँ
अवस्वादितवान् - अवस्वादितवती
क्त
अवस्वादितः - अवस्वादिता
शतृँ
अवस्वादयन् - अवस्वादयन्ती
शानच्
अवस्वादयमानः - अवस्वादयमाना
यत्
अवस्वाद्यः - अवस्वाद्या
अच्
अवस्वादः - अवस्वादा
युच्
अवस्वादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः