कृदन्तरूपाणि - वि + स्वाद् - स्वादँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विस्वादनम्
अनीयर्
विस्वादनीयः - विस्वादनीया
ण्वुल्
विस्वादकः - विस्वादिका
तुमुँन्
विस्वादितुम्
तव्य
विस्वादितव्यः - विस्वादितव्या
तृच्
विस्वादिता - विस्वादित्री
ल्यप्
विस्वाद्य
क्तवतुँ
विस्वादितवान् - विस्वादितवती
क्त
विस्वादितः - विस्वादिता
शानच्
विस्वादमानः - विस्वादमाना
ण्यत्
विस्वाद्यः - विस्वाद्या
अच्
विस्वादः - विस्वादा
घञ्
विस्वादः
विस्वादा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः