कृदन्तरूपाणि - वि + स्वाद् + सन् - स्वादँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विसिस्वादिषणम्
अनीयर्
विसिस्वादिषणीयः - विसिस्वादिषणीया
ण्वुल्
विसिस्वादिषकः - विसिस्वादिषिका
तुमुँन्
विसिस्वादिषितुम्
तव्य
विसिस्वादिषितव्यः - विसिस्वादिषितव्या
तृच्
विसिस्वादिषिता - विसिस्वादिषित्री
ल्यप्
विसिस्वादिष्य
क्तवतुँ
विसिस्वादिषितवान् - विसिस्वादिषितवती
क्त
विसिस्वादिषितः - विसिस्वादिषिता
शानच्
विसिस्वादिषमाणः - विसिस्वादिषमाणा
यत्
विसिस्वादिष्यः - विसिस्वादिष्या
अच्
विसिस्वादिषः - विसिस्वादिषा
घञ्
विसिस्वादिषः
विसिस्वादिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः