कृदन्तरूपाणि - परि + स्वाद् + सन् - स्वादँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिसिस्वादिषणम्
अनीयर्
परिसिस्वादिषणीयः - परिसिस्वादिषणीया
ण्वुल्
परिसिस्वादिषकः - परिसिस्वादिषिका
तुमुँन्
परिसिस्वादिषितुम्
तव्य
परिसिस्वादिषितव्यः - परिसिस्वादिषितव्या
तृच्
परिसिस्वादिषिता - परिसिस्वादिषित्री
ल्यप्
परिसिस्वादिष्य
क्तवतुँ
परिसिस्वादिषितवान् - परिसिस्वादिषितवती
क्त
परिसिस्वादिषितः - परिसिस्वादिषिता
शानच्
परिसिस्वादिषमाणः - परिसिस्वादिषमाणा
यत्
परिसिस्वादिष्यः - परिसिस्वादिष्या
अच्
परिसिस्वादिषः - परिसिस्वादिषा
घञ्
परिसिस्वादिषः
परिसिस्वादिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः