कृदन्तरूपाणि - सम् + स्वाद् + सन् - स्वादँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संसिस्वादिषणम्
अनीयर्
संसिस्वादिषणीयः - संसिस्वादिषणीया
ण्वुल्
संसिस्वादिषकः - संसिस्वादिषिका
तुमुँन्
संसिस्वादिषितुम्
तव्य
संसिस्वादिषितव्यः - संसिस्वादिषितव्या
तृच्
संसिस्वादिषिता - संसिस्वादिषित्री
ल्यप्
संसिस्वादिष्य
क्तवतुँ
संसिस्वादिषितवान् - संसिस्वादिषितवती
क्त
संसिस्वादिषितः - संसिस्वादिषिता
शानच्
संसिस्वादिषमाणः - संसिस्वादिषमाणा
यत्
संसिस्वादिष्यः - संसिस्वादिष्या
अच्
संसिस्वादिषः - संसिस्वादिषा
घञ्
संसिस्वादिषः
संसिस्वादिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः