कृदन्तरूपाणि - सम् + स्वाद् + यङ् - स्वादँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संसास्वादनम्
अनीयर्
संसास्वादनीयः - संसास्वादनीया
ण्वुल्
संसास्वादकः - संसास्वादिका
तुमुँन्
संसास्वादितुम्
तव्य
संसास्वादितव्यः - संसास्वादितव्या
तृच्
संसास्वादिता - संसास्वादित्री
ल्यप्
संसास्वाद्य
क्तवतुँ
संसास्वादितवान् - संसास्वादितवती
क्त
संसास्वादितः - संसास्वादिता
शानच्
संसास्वाद्यमानः - संसास्वाद्यमाना
यत्
संसास्वाद्यः - संसास्वाद्या
घञ्
संसास्वादः
संसास्वादा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः