कृदन्तरूपाणि - परि + स्वाद् + यङ् - स्वादँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिसास्वादनम्
अनीयर्
परिसास्वादनीयः - परिसास्वादनीया
ण्वुल्
परिसास्वादकः - परिसास्वादिका
तुमुँन्
परिसास्वादितुम्
तव्य
परिसास्वादितव्यः - परिसास्वादितव्या
तृच्
परिसास्वादिता - परिसास्वादित्री
ल्यप्
परिसास्वाद्य
क्तवतुँ
परिसास्वादितवान् - परिसास्वादितवती
क्त
परिसास्वादितः - परिसास्वादिता
शानच्
परिसास्वाद्यमानः - परिसास्वाद्यमाना
यत्
परिसास्वाद्यः - परिसास्वाद्या
घञ्
परिसास्वादः
परिसास्वादा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः