कृदन्तरूपाणि - परि + स्वाद् - स्वादँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिस्वादनम्
अनीयर्
परिस्वादनीयः - परिस्वादनीया
ण्वुल्
परिस्वादकः - परिस्वादिका
तुमुँन्
परिस्वादितुम्
तव्य
परिस्वादितव्यः - परिस्वादितव्या
तृच्
परिस्वादिता - परिस्वादित्री
ल्यप्
परिस्वाद्य
क्तवतुँ
परिस्वादितवान् - परिस्वादितवती
क्त
परिस्वादितः - परिस्वादिता
शानच्
परिस्वादमानः - परिस्वादमाना
ण्यत्
परिस्वाद्यः - परिस्वाद्या
अच्
परिस्वादः - परिस्वादा
घञ्
परिस्वादः
परिस्वादा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः