कृदन्तरूपाणि - वि + स्वाद् + यङ्लुक् - स्वादँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विसास्वादनम्
अनीयर्
विसास्वादनीयः - विसास्वादनीया
ण्वुल्
विसास्वादकः - विसास्वादिका
तुमुँन्
विसास्वादितुम्
तव्य
विसास्वादितव्यः - विसास्वादितव्या
तृच्
विसास्वादिता - विसास्वादित्री
ल्यप्
विसास्वाद्य
क्तवतुँ
विसास्वादितवान् - विसास्वादितवती
क्त
विसास्वादितः - विसास्वादिता
शतृँ
विसास्वादन् - विसास्वादती
ण्यत्
विसास्वाद्यः - विसास्वाद्या
अच्
विसास्वादः - विसास्वादा
घञ्
विसास्वादः
विसास्वादा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः