कृदन्तरूपाणि - अप + स्वाद् + यङ्लुक् - स्वादँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपसास्वादनम्
अनीयर्
अपसास्वादनीयः - अपसास्वादनीया
ण्वुल्
अपसास्वादकः - अपसास्वादिका
तुमुँन्
अपसास्वादितुम्
तव्य
अपसास्वादितव्यः - अपसास्वादितव्या
तृच्
अपसास्वादिता - अपसास्वादित्री
ल्यप्
अपसास्वाद्य
क्तवतुँ
अपसास्वादितवान् - अपसास्वादितवती
क्त
अपसास्वादितः - अपसास्वादिता
शतृँ
अपसास्वादन् - अपसास्वादती
ण्यत्
अपसास्वाद्यः - अपसास्वाद्या
अच्
अपसास्वादः - अपसास्वादा
घञ्
अपसास्वादः
अपसास्वादा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः