कृदन्तरूपाणि - अप + स्वाद् - स्वादँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपस्वादनम्
अनीयर्
अपस्वादनीयः - अपस्वादनीया
ण्वुल्
अपस्वादकः - अपस्वादिका
तुमुँन्
अपस्वादितुम्
तव्य
अपस्वादितव्यः - अपस्वादितव्या
तृच्
अपस्वादिता - अपस्वादित्री
ल्यप्
अपस्वाद्य
क्तवतुँ
अपस्वादितवान् - अपस्वादितवती
क्त
अपस्वादितः - अपस्वादिता
शानच्
अपस्वादमानः - अपस्वादमाना
ण्यत्
अपस्वाद्यः - अपस्वाद्या
अच्
अपस्वादः - अपस्वादा
घञ्
अपस्वादः
अपस्वादा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः