कृदन्तरूपाणि - वि + वख् + णिच् - वखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवाखनम्
अनीयर्
विवाखनीयः - विवाखनीया
ण्वुल्
विवाखकः - विवाखिका
तुमुँन्
विवाखयितुम्
तव्य
विवाखयितव्यः - विवाखयितव्या
तृच्
विवाखयिता - विवाखयित्री
ल्यप्
विवाख्य
क्तवतुँ
विवाखितवान् - विवाखितवती
क्त
विवाखितः - विवाखिता
शतृँ
विवाखयन् - विवाखयन्ती
शानच्
विवाखयमानः - विवाखयमाना
यत्
विवाख्यः - विवाख्या
अच्
विवाखः - विवाखा
युच्
विवाखना


सनादि प्रत्ययाः

उपसर्गाः