कृदन्तरूपाणि - वि + वख् + यङ्लुक् - वखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवावखनम्
अनीयर्
विवावखनीयः - विवावखनीया
ण्वुल्
विवावाखकः - विवावाखिका
तुमुँन्
विवावखितुम्
तव्य
विवावखितव्यः - विवावखितव्या
तृच्
विवावखिता - विवावखित्री
ल्यप्
विवावख्य
क्तवतुँ
विवावखितवान् - विवावखितवती
क्त
विवावखितः - विवावखिता
शतृँ
विवावखन् - विवावखती
ण्यत्
विवावाख्यः - विवावाख्या
अच्
विवावखः - विवावखा
घञ्
विवावाखः
विवावखा


सनादि प्रत्ययाः

उपसर्गाः