कृदन्तरूपाणि - नि + वख् + यङ्लुक् - वखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निवावखनम्
अनीयर्
निवावखनीयः - निवावखनीया
ण्वुल्
निवावाखकः - निवावाखिका
तुमुँन्
निवावखितुम्
तव्य
निवावखितव्यः - निवावखितव्या
तृच्
निवावखिता - निवावखित्री
ल्यप्
निवावख्य
क्तवतुँ
निवावखितवान् - निवावखितवती
क्त
निवावखितः - निवावखिता
शतृँ
निवावखन् - निवावखती
ण्यत्
निवावाख्यः - निवावाख्या
अच्
निवावखः - निवावखा
घञ्
निवावाखः
निवावखा


सनादि प्रत्ययाः

उपसर्गाः