कृदन्तरूपाणि - नि + वख् + णिच् - वखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निवाखनम्
अनीयर्
निवाखनीयः - निवाखनीया
ण्वुल्
निवाखकः - निवाखिका
तुमुँन्
निवाखयितुम्
तव्य
निवाखयितव्यः - निवाखयितव्या
तृच्
निवाखयिता - निवाखयित्री
ल्यप्
निवाख्य
क्तवतुँ
निवाखितवान् - निवाखितवती
क्त
निवाखितः - निवाखिता
शतृँ
निवाखयन् - निवाखयन्ती
शानच्
निवाखयमानः - निवाखयमाना
यत्
निवाख्यः - निवाख्या
अच्
निवाखः - निवाखा
युच्
निवाखना


सनादि प्रत्ययाः

उपसर्गाः