कृदन्तरूपाणि - वख् + णिच् - वखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वाखनम्
अनीयर्
वाखनीयः - वाखनीया
ण्वुल्
वाखकः - वाखिका
तुमुँन्
वाखयितुम्
तव्य
वाखयितव्यः - वाखयितव्या
तृच्
वाखयिता - वाखयित्री
क्त्वा
वाखयित्वा
क्तवतुँ
वाखितवान् - वाखितवती
क्त
वाखितः - वाखिता
शतृँ
वाखयन् - वाखयन्ती
शानच्
वाखयमानः - वाखयमाना
यत्
वाख्यः - वाख्या
अच्
वाखः - वाखा
युच्
वाखना


सनादि प्रत्ययाः

उपसर्गाः