कृदन्तरूपाणि - अपि + वख् + णिच् - वखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिवाखनम्
अनीयर्
अपिवाखनीयः - अपिवाखनीया
ण्वुल्
अपिवाखकः - अपिवाखिका
तुमुँन्
अपिवाखयितुम्
तव्य
अपिवाखयितव्यः - अपिवाखयितव्या
तृच्
अपिवाखयिता - अपिवाखयित्री
ल्यप्
अपिवाख्य
क्तवतुँ
अपिवाखितवान् - अपिवाखितवती
क्त
अपिवाखितः - अपिवाखिता
शतृँ
अपिवाखयन् - अपिवाखयन्ती
शानच्
अपिवाखयमानः - अपिवाखयमाना
यत्
अपिवाख्यः - अपिवाख्या
अच्
अपिवाखः - अपिवाखा
युच्
अपिवाखना


सनादि प्रत्ययाः

उपसर्गाः