कृदन्तरूपाणि - उप + वख् + णिच् - वखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपवाखनम्
अनीयर्
उपवाखनीयः - उपवाखनीया
ण्वुल्
उपवाखकः - उपवाखिका
तुमुँन्
उपवाखयितुम्
तव्य
उपवाखयितव्यः - उपवाखयितव्या
तृच्
उपवाखयिता - उपवाखयित्री
ल्यप्
उपवाख्य
क्तवतुँ
उपवाखितवान् - उपवाखितवती
क्त
उपवाखितः - उपवाखिता
शतृँ
उपवाखयन् - उपवाखयन्ती
शानच्
उपवाखयमानः - उपवाखयमाना
यत्
उपवाख्यः - उपवाख्या
अच्
उपवाखः - उपवाखा
युच्
उपवाखना


सनादि प्रत्ययाः

उपसर्गाः