कृदन्तरूपाणि - वि + वख् - वखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवखनम्
अनीयर्
विवखनीयः - विवखनीया
ण्वुल्
विवाखकः - विवाखिका
तुमुँन्
विवखितुम्
तव्य
विवखितव्यः - विवखितव्या
तृच्
विवखिता - विवखित्री
ल्यप्
विवख्य
क्तवतुँ
विवखितवान् - विवखितवती
क्त
विवखितः - विवखिता
शतृँ
विवखन् - विवखन्ती
ण्यत्
विवाख्यः - विवाख्या
अच्
विवखः - विवखा
घञ्
विवाखः
क्तिन्
विवक्तिः


सनादि प्रत्ययाः

उपसर्गाः