कृदन्तरूपाणि - वि + वख् + णिच्+सन् - वखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विविवाखयिषणम्
अनीयर्
विविवाखयिषणीयः - विविवाखयिषणीया
ण्वुल्
विविवाखयिषकः - विविवाखयिषिका
तुमुँन्
विविवाखयिषितुम्
तव्य
विविवाखयिषितव्यः - विविवाखयिषितव्या
तृच्
विविवाखयिषिता - विविवाखयिषित्री
ल्यप्
विविवाखयिष्य
क्तवतुँ
विविवाखयिषितवान् - विविवाखयिषितवती
क्त
विविवाखयिषितः - विविवाखयिषिता
शतृँ
विविवाखयिषन् - विविवाखयिषन्ती
शानच्
विविवाखयिषमाणः - विविवाखयिषमाणा
यत्
विविवाखयिष्यः - विविवाखयिष्या
अच्
विविवाखयिषः - विविवाखयिषा
घञ्
विविवाखयिषः
विविवाखयिषा


सनादि प्रत्ययाः

उपसर्गाः