कृदन्तरूपाणि - वि + वख् + यङ् - वखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवावखनम्
अनीयर्
विवावखनीयः - विवावखनीया
ण्वुल्
विवावखकः - विवावखिका
तुमुँन्
विवावखितुम्
तव्य
विवावखितव्यः - विवावखितव्या
तृच्
विवावखिता - विवावखित्री
ल्यप्
विवावख्य
क्तवतुँ
विवावखितवान् - विवावखितवती
क्त
विवावखितः - विवावखिता
शानच्
विवावख्यमानः - विवावख्यमाना
यत्
विवावख्यः - विवावख्या
घञ्
विवावखः
विवावखा


सनादि प्रत्ययाः

उपसर्गाः