कृदन्तरूपाणि - दुर् + वख् + यङ् - वखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वावखनम्
अनीयर्
दुर्वावखनीयः - दुर्वावखनीया
ण्वुल्
दुर्वावखकः - दुर्वावखिका
तुमुँन्
दुर्वावखितुम्
तव्य
दुर्वावखितव्यः - दुर्वावखितव्या
तृच्
दुर्वावखिता - दुर्वावखित्री
ल्यप्
दुर्वावख्य
क्तवतुँ
दुर्वावखितवान् - दुर्वावखितवती
क्त
दुर्वावखितः - दुर्वावखिता
शानच्
दुर्वावख्यमानः - दुर्वावख्यमाना
यत्
दुर्वावख्यः - दुर्वावख्या
घञ्
दुर्वावखः
दुर्वावखा


सनादि प्रत्ययाः

उपसर्गाः