कृदन्तरूपाणि - दुर् + वख् - वखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वखनम्
अनीयर्
दुर्वखनीयः - दुर्वखनीया
ण्वुल्
दुर्वाखकः - दुर्वाखिका
तुमुँन्
दुर्वखितुम्
तव्य
दुर्वखितव्यः - दुर्वखितव्या
तृच्
दुर्वखिता - दुर्वखित्री
ल्यप्
दुर्वख्य
क्तवतुँ
दुर्वखितवान् - दुर्वखितवती
क्त
दुर्वखितः - दुर्वखिता
शतृँ
दुर्वखन् - दुर्वखन्ती
ण्यत्
दुर्वाख्यः - दुर्वाख्या
अच्
दुर्वखः - दुर्वखा
घञ्
दुर्वाखः
क्तिन्
दुर्वक्तिः


सनादि प्रत्ययाः

उपसर्गाः