कृदन्तरूपाणि - वि + कुन्थ् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विकुन्थनम्
अनीयर्
विकुन्थनीयः - विकुन्थनीया
ण्वुल्
विकुन्थकः - विकुन्थिका
तुमुँन्
विकुन्थितुम्
तव्य
विकुन्थितव्यः - विकुन्थितव्या
तृच्
विकुन्थिता - विकुन्थित्री
ल्यप्
विकुन्थ्य
क्तवतुँ
विकुन्थितवान् - विकुन्थितवती
क्त
विकुन्थितः - विकुन्थिता
शतृँ
विकुन्थन् - विकुन्थन्ती
ण्यत्
विकुन्थ्यः - विकुन्थ्या
घञ्
विकुन्थः
विकुन्थः - विकुन्था
विकुन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः