कृदन्तरूपाणि - परि + कुन्थ् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिकुन्थनम्
अनीयर्
परिकुन्थनीयः - परिकुन्थनीया
ण्वुल्
परिकुन्थकः - परिकुन्थिका
तुमुँन्
परिकुन्थितुम्
तव्य
परिकुन्थितव्यः - परिकुन्थितव्या
तृच्
परिकुन्थिता - परिकुन्थित्री
ल्यप्
परिकुन्थ्य
क्तवतुँ
परिकुन्थितवान् - परिकुन्थितवती
क्त
परिकुन्थितः - परिकुन्थिता
शतृँ
परिकुन्थन् - परिकुन्थन्ती
ण्यत्
परिकुन्थ्यः - परिकुन्थ्या
घञ्
परिकुन्थः
परिकुन्थः - परिकुन्था
परिकुन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः