कृदन्तरूपाणि - प्र + कुन्थ् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रकुन्थनम्
अनीयर्
प्रकुन्थनीयः - प्रकुन्थनीया
ण्वुल्
प्रकुन्थकः - प्रकुन्थिका
तुमुँन्
प्रकुन्थितुम्
तव्य
प्रकुन्थितव्यः - प्रकुन्थितव्या
तृच्
प्रकुन्थिता - प्रकुन्थित्री
ल्यप्
प्रकुन्थ्य
क्तवतुँ
प्रकुन्थितवान् - प्रकुन्थितवती
क्त
प्रकुन्थितः - प्रकुन्थिता
शतृँ
प्रकुन्थन् - प्रकुन्थन्ती
ण्यत्
प्रकुन्थ्यः - प्रकुन्थ्या
घञ्
प्रकुन्थः
प्रकुन्थः - प्रकुन्था
प्रकुन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः