कृदन्तरूपाणि - उत् + कुन्थ् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्कुन्थनम्
अनीयर्
उत्कुन्थनीयः - उत्कुन्थनीया
ण्वुल्
उत्कुन्थकः - उत्कुन्थिका
तुमुँन्
उत्कुन्थितुम्
तव्य
उत्कुन्थितव्यः - उत्कुन्थितव्या
तृच्
उत्कुन्थिता - उत्कुन्थित्री
ल्यप्
उत्कुन्थ्य
क्तवतुँ
उत्कुन्थितवान् - उत्कुन्थितवती
क्त
उत्कुन्थितः - उत्कुन्थिता
शतृँ
उत्कुन्थन् - उत्कुन्थन्ती
ण्यत्
उत्कुन्थ्यः - उत्कुन्थ्या
घञ्
उत्कुन्थः
उत्कुन्थः - उत्कुन्था
उत्कुन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः