कृदन्तरूपाणि - नि + कुन्थ् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निकुन्थनम्
अनीयर्
निकुन्थनीयः - निकुन्थनीया
ण्वुल्
निकुन्थकः - निकुन्थिका
तुमुँन्
निकुन्थितुम्
तव्य
निकुन्थितव्यः - निकुन्थितव्या
तृच्
निकुन्थिता - निकुन्थित्री
ल्यप्
निकुन्थ्य
क्तवतुँ
निकुन्थितवान् - निकुन्थितवती
क्त
निकुन्थितः - निकुन्थिता
शतृँ
निकुन्थन् - निकुन्थन्ती
ण्यत्
निकुन्थ्यः - निकुन्थ्या
घञ्
निकुन्थः
निकुन्थः - निकुन्था
निकुन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः