कृदन्तरूपाणि - सु + कुन्थ् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुकुन्थनम्
अनीयर्
सुकुन्थनीयः - सुकुन्थनीया
ण्वुल्
सुकुन्थकः - सुकुन्थिका
तुमुँन्
सुकुन्थितुम्
तव्य
सुकुन्थितव्यः - सुकुन्थितव्या
तृच्
सुकुन्थिता - सुकुन्थित्री
ल्यप्
सुकुन्थ्य
क्तवतुँ
सुकुन्थितवान् - सुकुन्थितवती
क्त
सुकुन्थितः - सुकुन्थिता
शतृँ
सुकुन्थन् - सुकुन्थन्ती
ण्यत्
सुकुन्थ्यः - सुकुन्थ्या
घञ्
सुकुन्थः
सुकुन्थः - सुकुन्था
सुकुन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः