कृदन्तरूपाणि - आङ् + कुन्थ् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आकुन्थनम्
अनीयर्
आकुन्थनीयः - आकुन्थनीया
ण्वुल्
आकुन्थकः - आकुन्थिका
तुमुँन्
आकुन्थितुम्
तव्य
आकुन्थितव्यः - आकुन्थितव्या
तृच्
आकुन्थिता - आकुन्थित्री
ल्यप्
आकुन्थ्य
क्तवतुँ
आकुन्थितवान् - आकुन्थितवती
क्त
आकुन्थितः - आकुन्थिता
शतृँ
आकुन्थन् - आकुन्थन्ती
ण्यत्
आकुन्थ्यः - आकुन्थ्या
घञ्
आकुन्थः
आकुन्थः - आकुन्था
आकुन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः