कृदन्तरूपाणि - उप + कुन्थ् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपकुन्थनम्
अनीयर्
उपकुन्थनीयः - उपकुन्थनीया
ण्वुल्
उपकुन्थकः - उपकुन्थिका
तुमुँन्
उपकुन्थितुम्
तव्य
उपकुन्थितव्यः - उपकुन्थितव्या
तृच्
उपकुन्थिता - उपकुन्थित्री
ल्यप्
उपकुन्थ्य
क्तवतुँ
उपकुन्थितवान् - उपकुन्थितवती
क्त
उपकुन्थितः - उपकुन्थिता
शतृँ
उपकुन्थन् - उपकुन्थन्ती
ण्यत्
उपकुन्थ्यः - उपकुन्थ्या
घञ्
उपकुन्थः
उपकुन्थः - उपकुन्था
उपकुन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः